Book 1 Ādiparvan (1-3)

03.05.2014 09:05

Book 1 Chapter 1 
0 nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam
devīṃ sarasvatīṃ caiva tato jayam udīrayet 
1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike satre 
2 samāsīnān abhyagacchad brahmarṣīn saṃśitavratān
vinayāvanato bhūtvā kadā cit sūtanandanaḥ 
3 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ
citrāḥ śrotuṃ kathās tatra parivavrus tapasvinaḥ 
4 abhivādya munīṃs tāṃs tu sarvān eva kṛtāñjaliḥ
apṛcchat sa tapovṛddhiṃ sadbhiś caivābhinanditaḥ 
5 atha teṣūpaviṣṭeṣu sarveṣv eva tapasviṣu
nirdiṣṭam āsanaṃ bheje vinayāl lomaharṣaṇiḥ 
6 sukhāsīnaṃ tatas taṃ tu viśrāntam upalakṣya ca
athāpṛcchad ṛṣis tatra kaś cit prastāvayan kathāḥ 
7 kuta āgamyate saute kva cāyaṃ vihṛtas tvayā
kālaḥ kamalapatrākṣa śaṃsaitat pṛcchato mama 
8 sūta uvāca 
8 janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ
samīpe pārthivendrasya samyak pārikṣitasya ca 
9 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ
kathitāś cāpi vidhivad yā vaiśaṃpāyanena vai 
10 śrutvāhaṃ tā vicitrārthā mahābhāratasaṃśritāḥ
bahūni saṃparikramya tīrthāny āyatanāni ca 
11 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam
gatavān asmi taṃ deśaṃ yuddhaṃ yatrābhavat purā
pāṇḍavānāṃ kurūṇāṃ ca sarveṣāṃ ca mahīkṣitām 
12 didṛkṣur āgatas tasmāt samīpaṃ bhavatām iha
āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ 
13 asmin yajñe mahābhāgāḥ sūryapāvakavarcasaḥ
kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ
bhavanta āsate svasthā bravīmi kim ahaṃ dvijāḥ 
14 purāṇasaṃśritāḥ puṇyāḥ kathā vā dharmasaṃśritāḥ
itivṛttaṃ narendrāṇām ṛṣīṇāṃ ca mahātmanām 
15 ṛṣaya ūcuḥ 
15 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā
surair brahmarṣibhiś caiva śrutvā yad abhipūjitam 
16 tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ
sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca 
17 bhāratasyetihāsasya puṇyāṃ granthārthasaṃyutām
saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām 
18 janamejayasya yāṃ rājño vaiśaṃpāyana uktavān
yathāvat sa ṛṣis tuṣṭyā satre dvaipāyanājñayā 
19 vedaiś caturbhiḥ samitāṃ vyāsasyādbhutakarmaṇaḥ
saṃhitāṃ śrotum icchāmo dharmyāṃ pāpabhayāpahām 
20 sūta uvāca 
20 ādyaṃ puruṣam īśānaṃ puruhūtaṃ puruṣṭutam
ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam 
21 asac ca sac caiva ca yad viśvaṃ sadasataḥ param
parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam 
22 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim
namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim 
23 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ
pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ 
24 ācakhyuḥ kavayaḥ ke cit saṃpraty ācakṣate pare
ākhyāsyanti tathaivānye itihāsam imaṃ bhuvi 
25 idaṃ tu triṣu lokeṣu mahaj jñānaṃ pratiṣṭhitam
vistaraiś ca samāsaiś ca dhāryate yad dvijātibhiḥ 
26 alaṃkṛtaṃ śubhaiḥ śabdaiḥ samayair divyamānuṣaiḥ
chandovṛttaiś ca vividhair anvitaṃ viduṣāṃ priyam 
27 niṣprabhe 'smin nirāloke sarvatas tamasāvṛte
bṛhad aṇḍam abhūd ekaṃ prajānāṃ bījam akṣayam 
28 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate
yasmiṃs tac chrūyate satyaṃ jyotir brahma sanātanam 
29 adbhutaṃ cāpy acintyaṃ ca sarvatra samatāṃ gatam
avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam 
30 yasmāt pitāmaho jajñe prabhur ekaḥ prajāpatiḥ
brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhy atha 
31 prācetasas tathā dakṣo dakṣaputrāś ca sapta ye
tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ 
32 puruṣaś cāprameyātmā yaṃ sarvam ṛṣayo viduḥ
viśvedevās tathādityā vasavo 'thāśvināv api 
33 yakṣāḥ sādhyāḥ piśācāś ca guhyakāḥ pitaras tathā
tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ 
34 rājarṣayaś ca bahavaḥ sarvaiḥ samuditā guṇaiḥ
āpo dyauḥ pṛthivī vāyur antarikṣaṃ diśas tathā 
35 saṃvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt
yac cānyad api tat sarvaṃ saṃbhūtaṃ lokasākṣikam 
36 yad idaṃ dṛśyate kiṃ cid bhūtaṃ sthāvarajaṅgamam
punaḥ saṃkṣipyate sarvaṃ jagat prāpte yugakṣaye 
37 yathartāv ṛtuliṅgāni nānārūpāṇi paryaye
dṛśyante tāni tāny eva tathā bhāvā yugādiṣu 
38 evam etad anādyantaṃ bhūtasaṃhārakārakam
anādinidhanaṃ loke cakraṃ saṃparivartate 
39 trayastriṃśatsahasrāṇi trayastriṃśacchatāni ca
trayastriṃśac ca devānāṃ sṛṣṭiḥ saṃkṣepalakṣaṇā 
40 divasputro bṛhadbhānuś cakṣur ātmā vibhāvasuḥ
savitā ca ṛcīko 'rko bhānur āśāvaho raviḥ 
41 putrā vivasvataḥ sarve mahyas teṣāṃ tathāvaraḥ
devabhrāṭ tanayas tasya tasmāt subhrāḍ iti smṛtaḥ 
42 subhrājas tu trayaḥ putrāḥ prajāvanto bahuśrutāḥ
daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān 
43 daśa putrasahasrāṇi daśajyoter mahātmanaḥ
tato daśaguṇāś cānye śatajyoter ihātmajāḥ 
44 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ
tebhyo 'yaṃ kuruvaṃśaś ca yadūnāṃ bharatasya ca 
45 yayātīkṣvākuvaṃśaś ca rājarṣīṇāṃ ca sarvaśaḥ
saṃbhūtā bahavo vaṃśā bhūtasargāḥ savistarāḥ 
46 bhūtasthānāni sarvāṇi rahasyaṃ trividhaṃ ca yat
vedayogaṃ savijñānaṃ dharmo 'rthaḥ kāma eva ca 
47 dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca
lokayātrāvidhānaṃ ca saṃbhūtaṃ dṛṣṭavān ṛṣiḥ 
48 itihāsāḥ savaiyākhyā vividhāḥ śrutayo 'pi ca
iha sarvam anukrāntam uktaṃ granthasya lakṣaṇam 
49 vistīryaitan mahaj jñānam ṛṣiḥ saṃkṣepam abravīt
iṣṭaṃ hi viduṣāṃ loke samāsavyāsadhāraṇam 
50 manvādi bhārataṃ ke cid āstīkādi tathāpare
tathoparicarādy anye viprāḥ samyag adhīyate 
51 vividhaṃ saṃhitājñānaṃ dīpayanti manīṣiṇaḥ
vyākhyātuṃ kuśalāḥ ke cid granthaṃ dhārayituṃ pare 
52 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam
itihāsam imaṃ cakre puṇyaṃ satyavatīsutaḥ 
53 parāśarātmajo vidvān brahmarṣiḥ saṃśitavrataḥ
mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ 
54 kṣetre vicitravīryasya kṛṣṇadvaipāyanaḥ purā
trīn agnīn iva kauravyāñ janayām āsa vīryavān 
55 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca
jagāma tapase dhīmān punar evāśramaṃ prati 
56 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim
abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ 
57 janamejayena pṛṣṭaḥ san brāhmaṇaiś ca sahasraśaḥ
śaśāsa śiṣyam āsīnaṃ vaiśaṃpāyanam antike 
58 sa sadasyaiḥ sahāsīnaḥ śrāvayām āsa bhāratam
karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ 
59 vistaraṃ kuruvaṃśasya gāndhāryā dharmaśīlatām
kṣattuḥ prajñāṃ dhṛtiṃ kuntyāḥ samyag dvaipāyano 'bravīt 
60 vāsudevasya māhātmyaṃ pāṇḍavānāṃ ca satyatām
durvṛttaṃ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ 
61 caturviṃśatisāhasrīṃ cakre bhāratasaṃhitām
upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ 
62 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ
anukramaṇim adhyāyaṃ vṛttāntānāṃ saparvaṇām 
63 idaṃ dvaipāyanaḥ pūrvaṃ putram adhyāpayac chukam
tato 'nyebhyo 'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ 
64 nārado 'śrāvayad devān asito devalaḥ pitṝn
gandharvayakṣarakṣāṃsi śrāvayām āsa vai śukaḥ 
65 duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ
duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṃ rājā dhṛtarāṣṭro 'manīṣī 
66 yudhiṣṭhiro dharmamayo mahādrumaḥ; skandho 'rjuno bhīmaseno 'sya śākhāḥ
mādrīsutau puṣpaphale samṛddhe; mūlaṃ kṛṣṇo brahma ca brāhmaṇāś ca 
67 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca
araṇye mṛgayāśīlo nyavasat sajanas tadā 
68 mṛgavyavāyanidhane kṛcchrāṃ prāpa sa āpadam
janmaprabhṛti pārthānāṃ tatrācāravidhikramaḥ 
69 mātror abhyupapattiś ca dharmopaniṣadaṃ prati
dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ 
70 tāpasaiḥ saha saṃvṛddhā mātṛbhyāṃ parirakṣitāḥ
medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca 
71 ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam
śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ 
72 putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ
pāṇḍavā eta ity uktvā munayo 'ntarhitās tataḥ 
73 tāṃs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā
śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam 
74 āhuḥ ke cin na tasyaite tasyaita iti cāpare
yadā ciramṛtaḥ pāṇḍuḥ kathaṃ tasyeti cāpare 
75 svāgataṃ sarvathā diṣṭyā pāṇḍoḥ paśyāma saṃtatim
ucyatāṃ svāgatam iti vāco 'śrūyanta sarvaśaḥ 
76 tasminn uparate śabde diśaḥ sarvā vinādayan
antarhitānāṃ bhūtānāṃ nisvanas tumulo 'bhavat 
77 puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkhadundubhinisvanāḥ
āsan praveśe pārthānāṃ tad adbhutam ivābhavat 
78 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasaṃbhavaḥ
śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ 
79 te 'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca
nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ 
80 yudhiṣṭhirasya śaucena prītāḥ prakṛtayo 'bhavan
dhṛtyā ca bhīmasenasya vikrameṇārjunasya ca 
81 guruśuśrūṣayā kuntyā yamayor vinayena ca
tutoṣa lokaḥ sakalas teṣāṃ śauryaguṇena ca 
82 samavāye tato rājñāṃ kanyāṃ bhartṛsvayaṃvarām
prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram 
83 tataḥ prabhṛti loke 'smin pūjyaḥ sarvadhanuṣmatām
āditya iva duṣprekṣyaḥ samareṣv api cābhavat 
84 sa sarvān pārthivāñ jitvā sarvāṃś ca mahato gaṇān
ājahārārjuno rājñe rājasūyaṃ mahākratum 
85 annavān dakṣiṇāvāṃś ca sarvaiḥ samudito guṇaiḥ
yudhiṣṭhireṇa saṃprāpto rājasūyo mahākratuḥ 
86 sunayād vāsudevasya bhīmārjunabalena ca
ghātayitvā jarāsaṃdhaṃ caidyaṃ ca balagarvitam 
87 duryodhanam upāgacchann arhaṇāni tatas tataḥ
maṇikāñcanaratnāni gohastyaśvadhanāni ca 
88 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam
īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata 
89 vimānapratimāṃ cāpi mayena sukṛtāṃ sabhām
pāṇḍavānām upahṛtāṃ sa dṛṣṭvā paryatapyata 
90 yatrāvahasitaś cāsīt praskandann iva saṃbhramāt
pratyakṣaṃ vāsudevasya bhīmenānabhijātavat 
91 sa bhogān vividhān bhuñjan ratnāni vividhāni ca
kathito dhṛtarāṣṭrasya vivarṇo hariṇaḥ kṛśaḥ 
92 anvajānāt tato dyūtaṃ dhṛtarāṣṭraḥ sutapriyaḥ
tac chrutvā vāsudevasya kopaḥ samabhavan mahān 
93 nātiprītamanāś cāsīd vivādāṃś cānvamodata
dyūtādīn anayān ghorān pravṛddhāṃś cāpy upaikṣata 
94 nirasya viduraṃ droṇaṃ bhīṣmaṃ śāradvataṃ kṛpam
vigrahe tumule tasminn ahan kṣatraṃ parasparam 
95 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam
duryodhanamataṃ jñātvā karṇasya śakunes tathā
dhṛtarāṣṭraś ciraṃ dhyātvā saṃjayaṃ vākyam abravīt 
96 śṛṇu saṃjaya me sarvaṃ na me 'sūyitum arhasi
śrutavān asi medhāvī buddhimān prājñasaṃmataḥ 
97 na vigrahe mama matir na ca prīye kurukṣaye
na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca 
98 vṛddhaṃ mām abhyasūyanti putrā manyuparāyaṇāḥ
ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat
muhyantaṃ cānumuhyāmi duryodhanam acetanam 
99 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ
tac cāvahasanaṃ prāpya sabhārohaṇadarśane 
100 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe
nirutsāhaś ca saṃprāptuṃ śriyam akṣatriyo yathā
gāndhārarājasahitaś chadmadyūtam amantrayat 
101 tatra yad yad yathā jñātaṃ mayā saṃjaya tac chṛṇu
śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ
tato jñāsyasi māṃ saute prajñācakṣuṣam ity uta 
102 yadāśrauṣaṃ dhanur āyamya citraṃ; viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām
kṛṣṇāṃ hṛtāṃ paśyatāṃ sarvarājñāṃ; tadā nāśaṃse vijayāya saṃjaya 
103 yadāśrauṣaṃ dvārakāyāṃ subhadrāṃ; prasahyoḍhāṃ mādhavīm arjunena
indraprasthaṃ vṛṣṇivīrau ca yātau; tadā nāśaṃse vijayāya saṃjaya 
104 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ; śarair divyair vāritaṃ cārjunena
agniṃ tathā tarpitaṃ khāṇḍave ca; tadā nāśaṃse vijayāya saṃjaya 
105 yadāśrauṣaṃ hṛtarājyaṃ yudhiṣṭhiraṃ; parājitaṃ saubalenākṣavatyām
anvāgataṃ bhrātṛbhir aprameyais; tadā nāśaṃse vijayāya saṃjaya 
106 yadāśrauṣaṃ draupadīm aśrukaṇṭhīṃ; sabhāṃ nītāṃ duḥkhitām ekavastrām
rajasvalāṃ nāthavatīm anāthavat; tadā nāśaṃse vijayāya saṃjaya 
107 yadāśrauṣaṃ vividhās tāta ceṣṭā; dharmātmanāṃ prasthitānāṃ vanāya
jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya 
108 yadāśrauṣaṃ snātakānāṃ sahasrair; anvāgataṃ dharmarājaṃ vanastham
bhikṣābhujāṃ brāhmaṇānāṃ mahātmanāṃ; tadā nāśaṃse vijayāya saṃjaya 
109 yadāśrauṣam arjuno devadevaṃ; kirātarūpaṃ tryambakaṃ toṣya yuddhe
avāpa tat pāśupataṃ mahāstraṃ; tadā nāśaṃse vijayāya saṃjaya 
110 yadāśrauṣaṃ tridivasthaṃ dhanaṃjayaṃ; śakrāt sākṣād divyam astraṃ yathāvat
adhīyānaṃ śaṃsitaṃ satyasaṃdhaṃ; tadā nāśaṃse vijayāya saṃjaya 
111 yadāśrauṣaṃ vaiśravaṇena sārdhaṃ; samāgataṃ bhīmam anyāṃś ca pārthān
tasmin deśe mānuṣāṇām agamye; tadā nāśaṃse vijayāya saṃjaya 
112 yadāśrauṣaṃ ghoṣayātrāgatānāṃ; bandhaṃ gandharvair mokṣaṇaṃ cārjunena
sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ; tadā nāśaṃse vijayāya saṃjaya 
113 yadāśrauṣaṃ yakṣarūpeṇa dharmaṃ; samāgataṃ dharmarājena sūta
praśnān uktān vibruvantaṃ ca samyak; tadā nāśaṃse vijayāya saṃjaya 
114 yadāśrauṣaṃ māmakānāṃ variṣṭhān; dhanaṃjayenaikarathena bhagnān
virāṭarāṣṭre vasatā mahātmanā; tadā nāśaṃse vijayāya saṃjaya 
115 yadāśrauṣaṃ satkṛtāṃ matsyarājñā; sutāṃ dattām uttarām arjunāya
tāṃ cārjunaḥ pratyagṛhṇāt sutārthe; tadā nāśaṃse vijayāya saṃjaya 
116 yadāśrauṣaṃ nirjitasyādhanasya; pravrājitasya svajanāt pracyutasya
akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṃse vijayāya saṃjaya 
117 yadāśrauṣaṃ naranārāyaṇau tau; kṛṣṇārjunau vadato nāradasya
ahaṃ draṣṭā brahmaloke sadeti; tadā nāśaṃse vijayāya saṃjaya 
118 yadāśrauṣaṃ mādhavaṃ vāsudevaṃ; sarvātmanā pāṇḍavārthe niviṣṭam
yasyemāṃ gāṃ vikramam ekam āhus; tadā nāśaṃse vijayāya saṃjaya 
119 yadāśrauṣaṃ karṇaduryodhanābhyāṃ; buddhiṃ kṛtāṃ nigrahe keśavasya
taṃ cātmānaṃ bahudhā darśayānaṃ; tadā nāśaṃse vijayāya saṃjaya 
120 yadāśrauṣaṃ vāsudeve prayāte; rathasyaikām agratas tiṣṭhamānām
ārtāṃ pṛthāṃ sāntvitāṃ keśavena; tadā nāśaṃse vijayāya saṃjaya 
121 yadāśrauṣaṃ mantriṇaṃ vāsudevaṃ; tathā bhīṣmaṃ śāṃtanavaṃ ca teṣām
bhāradvājaṃ cāśiṣo 'nubruvāṇaṃ; tadā nāśaṃse vijayāya saṃjaya 
122 yadāśrauṣaṃ karṇa uvāca bhīṣmaṃ; nāhaṃ yotsye yudhyamāne tvayīti
hitvā senām apacakrāma caiva; tadā nāśaṃse vijayāya saṃjaya 
123 yadāśrauṣaṃ vāsudevārjunau tau; tathā dhanur gāṇḍivam aprameyam
trīṇy ugravīryāṇi samāgatāni; tadā nāśaṃse vijayāya saṃjaya 
124 yadāśrauṣaṃ kaśmalenābhipanne; rathopasthe sīdamāne 'rjune vai
kṛṣṇaṃ lokān darśayānaṃ śarīre; tadā nāśaṃse vijayāya saṃjaya 
125 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ; nighnantam ājāv ayutaṃ rathānām
naiṣāṃ kaś cid vadhyate dṛśyarūpas; tadā nāśaṃse vijayāya saṃjaya 
126 yadāśrauṣaṃ bhīṣmam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
śikhaṇḍinaṃ purataḥ sthāpayitvā; tadā nāśaṃse vijayāya saṃjaya 
127 yadāśrauṣaṃ śaratalpe śayānaṃ; vṛddhaṃ vīraṃ sāditaṃ citrapuṅkhaiḥ
bhīṣmaṃ kṛtvā somakān alpaśeṣāṃs; tadā nāśaṃse vijayāya saṃjaya 
128 yadāśrauṣaṃ śāṃtanave śayāne; pānīyārthe coditenārjunena
bhūmiṃ bhittvā tarpitaṃ tatra bhīṣmaṃ; tadā nāśaṃse vijayāya saṃjaya 
129 yadāśrauṣaṃ śukrasūryau ca yuktau; kaunteyānām anulomau jayāya
nityaṃ cāsmāñ śvāpadā vyābhaṣantas; tadā nāśaṃse vijayāya saṃjaya 
130 yadā droṇo vividhān astramārgān; vidarśayan samare citrayodhī
na pāṇḍavāñ śreṣṭhatamān nihanti; tadā nāśaṃse vijayāya saṃjaya 
131 yadāśrauṣaṃ cāsmadīyān mahārathān; vyavasthitān arjunasyāntakāya
saṃśaptakān nihatān arjunena; tadā nāśaṃse vijayāya saṃjaya 
132 yadāśrauṣaṃ vyūham abhedyam anyair; bhāradvājenāttaśastreṇa guptam
bhittvā saubhadraṃ vīram ekaṃ praviṣṭaṃ; tadā nāśaṃse vijayāya saṃjaya 
133 yadābhimanyuṃ parivārya bālaṃ; sarve hatvā hṛṣṭarūpā babhūvuḥ
mahārathāḥ pārtham aśaknuvantas; tadā nāśaṃse vijayāya saṃjaya 
134 yadāśrauṣam abhimanyuṃ nihatya; harṣān mūḍhān krośato dhārtarāṣṭrān
krodhaṃ muktaṃ saindhave cārjunena; tadā nāśaṃse vijayāya saṃjaya 
135 yadāśrauṣaṃ saindhavārthe pratijñāṃ; pratijñātāṃ tadvadhāyārjunena
satyāṃ nistīrṇāṃ śatrumadhye ca tena; tadā nāśaṃse vijayāya saṃjaya 
136 yadāśrauṣaṃ śrāntahaye dhanaṃjaye; muktvā hayān pāyayitvopavṛttān
punar yuktvā vāsudevaṃ prayātaṃ; tadā nāśaṃse vijayāya saṃjaya 
137 yadāśrauṣaṃ vāhaneṣv āśvasatsu; rathopasthe tiṣṭhatā gāṇḍivena
sarvān yodhān vāritān arjunena; tadā nāśaṃse vijayāya saṃjaya 
138 yadāśrauṣaṃ nāgabalair durutsahaṃ; droṇānīkaṃ yuyudhānaṃ pramathya
yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau; tadā nāśaṃse vijayāya saṃjaya 
139 yadāśrauṣaṃ karṇam āsādya muktaṃ; vadhād bhīmaṃ kutsayitvā vacobhiḥ
dhanuṣkoṭyā tudya karṇena vīraṃ; tadā nāśaṃse vijayāya saṃjaya 
140 yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇo drauṇir madrarājaś ca śūraḥ
amarṣayan saindhavaṃ vadhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya 
141 yadāśrauṣaṃ devarājena dattāṃ; divyāṃ śaktiṃ vyaṃsitāṃ mādhavena
ghaṭotkace rākṣase ghorarūpe; tadā nāśaṃse vijayāya saṃjaya 
142 yadāśrauṣaṃ karṇaghaṭotkacābhyāṃ; yuddhe muktāṃ sūtaputreṇa śaktim
yayā vadhyaḥ samare savyasācī; tadā nāśaṃse vijayāya saṃjaya 
143 yadāśrauṣaṃ droṇam ācāryam ekaṃ; dhṛṣṭadyumnenābhyatikramya dharmam
rathopasthe prāyagataṃ viśastaṃ; tadā nāśaṃse vijayāya saṃjaya 
144 yadāśrauṣaṃ drauṇinā dvairathasthaṃ; mādrīputraṃ nakulaṃ lokamadhye
samaṃ yuddhe pāṇḍavaṃ yudhyamānaṃ; tadā nāśaṃse vijayāya saṃjaya 
145 yadā droṇe nihate droṇaputro; nārāyaṇaṃ divyam astraṃ vikurvan
naiṣām antaṃ gatavān pāṇḍavānāṃ; tadā nāśaṃse vijayāya saṃjaya 
146 yadāśrauṣaṃ karṇam atyantaśūraṃ; hataṃ pārthenāhaveṣv apradhṛṣyam
tasmin bhrātṝṇāṃ vigrahe devaguhye; tadā nāśaṃse vijayāya saṃjaya 
147 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca; duḥśāsanaṃ kṛtavarmāṇam ugram
yudhiṣṭhiraṃ śūnyam adharṣayantaṃ; tadā nāśaṃse vijayāya saṃjaya 
148 yadāśrauṣaṃ nihataṃ madrarājaṃ; raṇe śūraṃ dharmarājena sūta
sadā saṃgrāme spardhate yaḥ sa kṛṣṇaṃ; tadā nāśaṃse vijayāya saṃjaya 
149 yadāśrauṣaṃ kalahadyūtamūlaṃ; māyābalaṃ saubalaṃ pāṇḍavena
hataṃ saṃgrāme sahadevena pāpaṃ; tadā nāśaṃse vijayāya saṃjaya 
150 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ; hradaṃ gatvā stambhayitvā tad ambhaḥ
duryodhanaṃ virathaṃ bhagnadarpaṃ; tadā nāśaṃse vijayāya saṃjaya 
151 yadāśrauṣaṃ pāṇḍavāṃs tiṣṭhamānān; gaṅgāhrade vāsudevena sārdham
amarṣaṇaṃ dharṣayataḥ sutaṃ me; tadā nāśaṃse vijayāya saṃjaya 
152 yadāśrauṣaṃ vividhāṃs tāta mārgān; gadāyuddhe maṇḍalaṃ saṃcarantam
mithyā hataṃ vāsudevasya buddhyā; tadā nāśaṃse vijayāya saṃjaya 
153 yadāśrauṣaṃ droṇaputrādibhis tair; hatān pāñcālān draupadeyāṃś ca suptān
kṛtaṃ bībhatsam ayaśasyaṃ ca karma; tadā nāśaṃse vijayāya saṃjaya 
154 yadāśrauṣaṃ bhīmasenānuyātena; aśvatthāmnā paramāstraṃ prayuktam
kruddhenaiṣīkam avadhīd yena garbhaṃ; tadā nāśaṃse vijayāya saṃjaya 
155 yadāśrauṣaṃ brahmaśiro 'rjunena; muktaṃ svastīty astram astreṇa śāntam
aśvatthāmnā maṇiratnaṃ ca dattaṃ; tadā nāśaṃse vijayāya saṃjaya 
156 yadāśrauṣaṃ droṇaputreṇa garbhe; vairāṭyā vai pātyamāne mahāstre
dvaipāyanaḥ keśavo droṇaputraṃ; paraspareṇābhiśāpaiḥ śaśāpa 
157 śocyā gāndhārī putrapautrair vihīnā; tathā vadhvaḥ pitṛbhir bhrātṛbhiś ca
kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ; prāptaṃ rājyam asapatnaṃ punas taiḥ 
158 kaṣṭaṃ yuddhe daśa śeṣāḥ śrutā me; trayo 'smākaṃ pāṇḍavānāṃ ca sapta
dvyūnā viṃśatir āhatākṣauhiṇīnāṃ; tasmin saṃgrāme vigrahe kṣatriyāṇām 
159 tamasā tv abhyavastīrṇo moha āviśatīva mām
saṃjñāṃ nopalabhe sūta mano vihvalatīva me 
160 ity uktvā dhṛtarāṣṭro 'tha vilapya bahuduḥkhitaḥ
mūrcchitaḥ punar āśvastaḥ saṃjayaṃ vākyam abravīt 
161 saṃjayaivaṃgate prāṇāṃs tyaktum icchāmi māciram
stokaṃ hy api na paśyāmi phalaṃ jīvitadhāraṇe 
162 taṃ tathāvādinaṃ dīnaṃ vilapantaṃ mahīpatim
gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt 
163 śrutavān asi vai rājño mahotsāhān mahābalān
dvaipāyanasya vadato nāradasya ca dhīmataḥ 
164 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca
jātān divyāstraviduṣaḥ śakrapratimatejasaḥ 
165 dharmeṇa pṛthivīṃ jitvā yajñair iṣṭvāptadakṣiṇaiḥ
asmiṃl loke yaśaḥ prāpya tataḥ kālavaśaṃ gatāḥ 
166 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam
suhotraṃ rantidevaṃ ca kakṣīvantaṃ tathauśijam 
167 bāhlīkaṃ damanaṃ śaibyaṃ śaryātim ajitaṃ jitam
viśvāmitram amitraghnam ambarīṣaṃ mahābalam 
168 maruttaṃ manum ikṣvākuṃ gayaṃ bharatam eva ca
rāmaṃ dāśarathiṃ caiva śaśabinduṃ bhagīratham 
169 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam
caityayūpāṅkitā bhūmir yasyeyaṃ savanākarā 
170 iti rājñāṃ caturviṃśan nāradena surarṣiṇā
putraśokābhitaptāya purā śaibyāya kīrtitāḥ 
171 tebhyaś cānye gatāḥ pūrvaṃ rājāno balavattarāḥ
mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ 
172 pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ
anenā yuvanāśvaś ca kakutstho vikramī raghuḥ 
173 vijitī vītihotraś ca bhavaḥ śveto bṛhadguruḥ
uśīnaraḥ śatarathaḥ kaṅko duliduho drumaḥ 
174 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ
ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ 
175 devāhvayaḥ supratimaḥ supratīko bṛhadrathaḥ
mahotsāho vinītātmā sukratur naiṣadho nalaḥ 
176 satyavrataḥ śāntabhayaḥ sumitraḥ subalaḥ prabhuḥ
jānujaṅgho 'naraṇyo 'rkaḥ priyabhṛtyaḥ śubhavrataḥ 
177 balabandhur nirāmardaḥ ketuśṛṅgo bṛhadbalaḥ
dhṛṣṭaketur bṛhatketur dīptaketur nirāmayaḥ 
178 avikṣit prabalo dhūrtaḥ kṛtabandhur dṛḍheṣudhiḥ
mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ 
179 ete cānye ca bahavaḥ śataśo 'tha sahasraśaḥ
śrūyante 'yutaśaś cānye saṃkhyātāś cāpi padmaśaḥ 
180 hitvā suvipulān bhogān buddhimanto mahābalāḥ
rājāno nidhanaṃ prāptās tava putrair mahattamāḥ 
181 yeṣāṃ divyāni karmāṇi vikramas tyāga eva ca
māhātmyam api cāstikyaṃ satyatā śaucam ārjavam 
182 vidvadbhiḥ kathyate loke purāṇaiḥ kavisattamaiḥ
sarvarddhiguṇasaṃpannās te cāpi nidhanaṃ gatāḥ 
183 tava putrā durātmānaḥ prataptāś caiva manyunā
lubdhā durvṛttabhūyiṣṭhā na tāñ śocitum arhasi 
184 śrutavān asi medhāvī buddhimān prājñasaṃmataḥ
yeṣāṃ śāstrānugā buddhir na te muhyanti bhārata 
185 nigrahānugrahau cāpi viditau te narādhipa
nātyantam evānuvṛttiḥ śrūyate putrarakṣaṇe 
186 bhavitavyaṃ tathā tac ca nātaḥ śocitum arhasi
daivaṃ prajñāviśeṣeṇa ko nivartitum arhati 
187 vidhātṛvihitaṃ mārgaṃ na kaś cid ativartate
kālamūlam idaṃ sarvaṃ bhāvābhāvau sukhāsukhe 
188 kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ
nirdahantaṃ prajāḥ kālaṃ kālaḥ śamayate punaḥ 
189 kālo vikurute bhāvān sarvāṃl loke śubhāśubhān
kālaḥ saṃkṣipate sarvāḥ prajā visṛjate punaḥ
kālaḥ sarveṣu bhūteṣu caraty avidhṛtaḥ samaḥ 
190 atītānāgatā bhāvā ye ca vartanti sāṃpratam
tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi 
191 sūta uvāca 
191 atropaniṣadaṃ puṇyāṃ kṛṣṇadvaipāyano 'bravīt
bhāratādhyayanāt puṇyād api pādam adhīyataḥ
śraddadhānasya pūyante sarvapāpāny aśeṣataḥ 
192 devarṣayo hy atra puṇyā brahmarājarṣayas tathā
kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ 
193 bhagavān vāsudevaś ca kīrtyate 'tra sanātanaḥ
sa hi satyam ṛtaṃ caiva pavitraṃ puṇyam eva ca 
194 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam
yasya divyāni karmāṇi kathayanti manīṣiṇaḥ 
195 asat sat sad asac caiva yasmād devāt pravartate
saṃtatiś ca pravṛttiś ca janma mṛtyuḥ punarbhavaḥ 
196 adhyātmaṃ śrūyate yac ca pañcabhūtaguṇātmakam
avyaktādi paraṃ yac ca sa eva parigīyate 
197 yat tad yativarā yuktā dhyānayogabalānvitāḥ
pratibimbam ivādarśe paśyanty ātmany avasthitam 
198 śraddadhānaḥ sadodyuktaḥ satyadharmaparāyaṇaḥ
āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate 
199 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ
āstikaḥ satataṃ śṛṇvan na kṛcchreṣv avasīdati 
200 ubhe saṃdhye japan kiṃ cit sadyo mucyeta kilbiṣāt
anukramaṇyā yāvat syād ahnā rātryā ca saṃcitam 
201 bhāratasya vapur hy etat satyaṃ cāmṛtam eva ca
navanītaṃ yathā dadhno dvipadāṃ brāhmaṇo yathā 
202 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām
yathaitāni variṣṭhāni tathā bhāratam ucyate 
203 yaś cainaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati 
204 itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet
bibhety alpaśrutād vedo mām ayaṃ pratariṣyati 
205 kārṣṇaṃ vedam imaṃ vidvāñ śrāvayitvārtham aśnute
bhrūṇahatyākṛtaṃ cāpi pāpaṃ jahyān na saṃśayaḥ 
206 ya imaṃ śucir adhyāyaṃ paṭhet parvaṇi parvaṇi
adhītaṃ bhārataṃ tena kṛtsnaṃ syād iti me matiḥ 
207 yaś cemaṃ śṛṇuyān nityam ārṣaṃ śraddhāsamanvitaḥ
sa dīrgham āyuḥ kīrtiṃ ca svargatiṃ cāpnuyān naraḥ 
208 catvāra ekato vedā bhārataṃ caikam ekataḥ
samāgataiḥ surarṣibhis tulām āropitaṃ purā
mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam 
209 mahattvād bhāravattvāc ca mahābhāratam ucyate
niruktam asya yo veda sarvapāpaiḥ pramucyate 
210 tapo na kalko 'dhyayanaṃ na kalkaḥ; svābhāviko vedavidhir na kalkaḥ
prasahya vittāharaṇaṃ na kalkas; tāny eva bhāvopahatāni kalkaḥ 

 

Book 1 Chapter 2 
1 ṛṣaya ūcuḥ 
1 samantapañcakam iti yad uktaṃ sūtanandana
etat sarvaṃ yathānyāyaṃ śrotum icchāmahe vayam 
2 sūta uvāca 
2 śuśrūṣā yadi vo viprā bruvataś ca kathāḥ śubhāḥ
samantapañcakākhyaṃ ca śrotum arhatha sattamāḥ 
3 tretādvāparayoḥ saṃdhau rāmaḥ śastrabhṛtāṃ varaḥ
asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ 
4 sa sarvaṃ kṣatram utsādya svavīryeṇānaladyutiḥ
samantapañcake pañca cakāra rudhirahradān 
5 sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ
pitṝn saṃtarpayām āsa rudhireṇeti naḥ śrutam 
6 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham
taṃ kṣamasveti siṣidhus tataḥ sa virarāma ha 
7 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām
samantapañcakam iti puṇyaṃ tatparikīrtitam 
8 yena liṅgena yo deśo yuktaḥ samupalakṣyate
tenaiva nāmnā taṃ deśaṃ vācyam āhur manīṣiṇaḥ 
9 antare caiva saṃprāpte kalidvāparayor abhūt
samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ 
10 tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā 
11 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ
puṇyaś ca ramaṇīyaś ca sa deśo vaḥ prakīrtitaḥ 
12 tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ
yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ 
13 ṛṣaya ūcuḥ 
13 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana
etad icchāmahe śrotuṃ sarvam eva yathātatham 
14 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām
yathāvac caiva no brūhi sarvaṃ hi viditaṃ tava 
15 sūta uvāca 
15 eko ratho gajaś caiko narāḥ pañca padātayaḥ
trayaś ca turagās tajjñaiḥ pattir ity abhidhīyate 
16 pattiṃ tu triguṇām etām āhuḥ senāmukhaṃ budhāḥ
trīṇi senāmukhāny eko gulma ity abhidhīyate 
17 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ
smṛtās tisras tu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ 
18 camūs tu pṛtanās tisras tisraś camvas tv anīkinī
anīkinīṃ daśaguṇāṃ prāhur akṣauhiṇīṃ budhāḥ 
19 akṣauhiṇyāḥ prasaṃkhyānaṃ rathānāṃ dvijasattamāḥ
saṃkhyāgaṇitatattvajñaiḥ sahasrāṇy ekaviṃśatiḥ 
20 śatāny upari caivāṣṭau tathā bhūyaś ca saptatiḥ
gajānāṃ tu parīmāṇam etad evātra nirdiśet 
21 jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava
narāṇām api pañcāśac chatāni trīṇi cānaghāḥ 
22 pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca
daśottarāṇi ṣaṭ prāhur yathāvad iha saṃkhyayā 
23 etām akṣauhiṇīṃ prāhuḥ saṃkhyātattvavido janāḥ
yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ 
24 etayā saṃkhyayā hy āsan kurupāṇḍavasenayoḥ
akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ 
25 sametās tatra vai deśe tatraiva nidhanaṃ gatāḥ
kauravān kāraṇaṃ kṛtvā kālenādbhutakarmaṇā 
26 ahāni yuyudhe bhīṣmo daśaiva paramāstravit
ahāni pañca droṇas tu rarakṣa kuruvāhinīm 
27 ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ
śalyo 'rdhadivasaṃ tv āsīd gadāyuddham ataḥ param 
28 tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ
prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam 
29 yat tu śaunakasatre te bhāratākhyānavistaram
ākhyāsye tatra paulomam ākhyānaṃ cāditaḥ param 
30 vicitrārthapadākhyānam anekasamayānvitam
abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ 
31 ātmeva veditavyeṣu priyeṣv iva ca jīvitam
itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣv ayam 
32 itihāsottame hy asminn arpitā buddhir uttamā
svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk 
33 asya prajñābhipannasya vicitrapadaparvaṇaḥ
bhāratasyetihāsasya śrūyatāṃ parvasaṃgrahaḥ 
34 parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṃgrahaḥ
pauṣyaṃ paulomam āstīkam ādivaṃśāvatāraṇam 
35 tataḥ saṃbhavaparvoktam adbhutaṃ devanirmitam
dāho jatugṛhasyātra haiḍimbaṃ parva cocyate 
36 tato bakavadhaḥ parva parva caitrarathaṃ tataḥ
tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate 
37 kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam
vidurāgamanaṃ parva rājyalambhas tathaiva ca 
38 arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ
subhadrāharaṇād ūrdhvaṃ jñeyaṃ haraṇahārikam 
39 tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam
sabhāparva tataḥ proktaṃ mantraparva tataḥ param 
40 jarāsaṃdhavadhaḥ parva parva digvijayas tathā
parva digvijayād ūrdhvaṃ rājasūyikam ucyate 
41 tataś cārghābhiharaṇaṃ śiśupālavadhas tataḥ
dyūtaparva tataḥ proktam anudyūtam ataḥ param 
42 tata āraṇyakaṃ parva kirmīravadha eva ca
īśvarārjunayor yuddhaṃ parva kairātasaṃjñitam 
43 indralokābhigamanaṃ parva jñeyam ataḥ param
tīrthayātrā tataḥ parva kururājasya dhīmataḥ 
44 jaṭāsuravadhaḥ parva yakṣayuddham ataḥ param
tathaivājagaraṃ parva vijñeyaṃ tadanantaram 
45 mārkaṇḍeyasamasyā ca parvoktaṃ tadanantaram
saṃvādaś ca tataḥ parva draupadīsatyabhāmayoḥ 
46 ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ
vrīhidrauṇikam ākhyānaṃ tato 'nantaram ucyate 
47 draupadīharaṇaṃ parva saindhavena vanāt tataḥ
kuṇḍalāharaṇaṃ parva tataḥ param ihocyate 
48 āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram
kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ 
49 abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam
udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam 
50 tataḥ saṃjayayānākhyaṃ parva jñeyam ataḥ param
prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā 
51 parva sānatsujātaṃ ca guhyam adhyātmadarśanam
yānasaṃdhis tataḥ parva bhagavad yānam eva ca 
52 jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ
niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ 
53 rathātirathasaṃkhyā ca parvoktaṃ tadanantaram
ulūkadūtāgamanaṃ parvāmarṣavivardhanam 
54 ambopākhyānam api ca parva jñeyam ataḥ param
bhīṣmābhiṣecanaṃ parva jñeyam adbhutakāraṇam 
55 jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram
bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam 
56 parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ
droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhas tataḥ 
57 abhimanyuvadhaḥ parva pratijñāparva cocyate
jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ 
58 tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam
mokṣo nārāyaṇāstrasya parvānantaram ucyate 
59 karṇaparva tato jñeyaṃ śalyaparva tataḥ param
hradapraveśanaṃ parva gadāyuddham ataḥ param 
60 sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam
ata ūrdhvaṃ tu bībhatsaṃ parva sauptikam ucyate 
61 aiṣīkaṃ parva nirdiṣṭam ata ūrdhvaṃ sudāruṇam
jalapradānikaṃ parva strīparva ca tataḥ param 
62 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam
ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ 
63 cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ
pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram 
64 śāntiparva tato yatra rājadharmānukīrtanam
āpaddharmaś ca parvoktaṃ mokṣadharmas tataḥ param 
65 tataḥ parva parijñeyam ānuśāsanikaṃ param
svargārohaṇikaṃ parva tato bhīṣmasya dhīmataḥ 
66 tato 'śvamedhikaṃ parva sarvapāpapraṇāśanam
anugītā tataḥ parva jñeyam adhyātmavācakam 
67 parva cāśramavāsākhyaṃ putradarśanam eva ca
nāradāgamanaṃ parva tataḥ param ihocyate 
68 mausalaṃ parva ca tato ghoraṃ samanuvarṇyate
mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ 
69 harivaṃśas tataḥ parva purāṇaṃ khilasaṃjñitam
bhaviṣyatparva cāpy uktaṃ khileṣv evādbhutaṃ mahat 
70 etat parvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā
yathāvat sūtaputreṇa lomaharṣaṇinā punaḥ 
71 kathitaṃ naimiṣāraṇye parvāṇy aṣṭādaśaiva tu
samāso bhāratasyāyaṃ tatroktaḥ parvasaṃgrahaḥ 
72 pauṣye parvaṇi māhātmyam uttaṅkasyopavarṇitam
paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ 
73 āstīke sarvanāgānāṃ garuḍasya ca saṃbhavaḥ
kṣīrodamathanaṃ caiva janmocchaiḥśravasas tathā 
74 yajataḥ sarpasatreṇa rājñaḥ pārikṣitasya ca
katheyam abhinirvṛttā bhāratānāṃ mahātmanām 
75 vividhāḥ saṃbhavā rājñām uktāḥ saṃbhavaparvaṇi
anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca 
76 aṃśāvataraṇaṃ cātra devānāṃ parikīrtitam
daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām 
77 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām
anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ 
78 vasūnāṃ punar utpattir bhāgīrathyāṃ mahātmanām
śaṃtanor veśmani punas teṣāṃ cārohaṇaṃ divi 
79 tejoṃśānāṃ ca saṃghātād bhīṣmasyāpy atra saṃbhavaḥ
rājyān nivartanaṃ caiva brahmacaryavrate sthitiḥ 
80 pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca
hate citrāṅgade caiva rakṣā bhrātur yavīyasaḥ 
81 vicitravīryasya tathā rājye saṃpratipādanam
dharmasya nṛṣu saṃbhūtir aṇīmāṇḍavyaśāpajā 
82 kṛṣṇadvaipāyanāc caiva prasūtir varadānajā
dhṛtarāṣṭrasya pāṇḍoś ca pāṇḍavānāṃ ca saṃbhavaḥ 
83 vāraṇāvatayātrā ca mantro duryodhanasya ca
vidurasya ca vākyena suruṅgopakramakriyā 
84 pāṇḍavānāṃ vane ghore hiḍimbāyāś ca darśanam
ghaṭotkacasya cotpattir atraiva parikīrtitā 
85 ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani
bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ 
86 aṅgāraparṇaṃ nirjitya gaṅgākūle 'rjunas tadā
bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālān abhito yayau 
87 tāpatyam atha vāsiṣṭham aurvaṃ cākhyānam uttamam
pañcendrāṇām upākhyānam atraivādbhutam ucyate 
88 pañcānām ekapatnītve vimarśo drupadasya ca
draupadyā devavihito vivāhaś cāpy amānuṣaḥ 
89 vidurasya ca saṃprāptir darśanaṃ keśavasya ca
khāṇḍavaprasthavāsaś ca tathā rājyārdhaśāsanam 
90 nāradasyājñayā caiva draupadyāḥ samayakriyā
sundopasundayos tatra upākhyānaṃ prakīrtitam 
91 pārthasya vanavāsaś ca ulūpyā pathi saṃgamaḥ
puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca 
92 dvārakāyāṃ subhadrā ca kāmayānena kāminī
vāsudevasyānumate prāptā caiva kirīṭinā 
93 haraṇaṃ gṛhya saṃprāpte kṛṣṇe devakinandane
saṃprāptiś cakradhanuṣoḥ khāṇḍavasya ca dāhanam 
94 abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ
mayasya mokṣo jvalanād bhujaṃgasya ca mokṣaṇam
maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ 
95 ity etad ādhiparvoktaṃ prathamaṃ bahuvistaram
adhyāyānāṃ śate dve tu saṃkhyāte paramarṣiṇā
aṣṭādaśaiva cādhyāyā vyāsenottamatejasā 
96 sapta ślokasahasrāṇi tathā nava śatāni ca
ślokāś ca caturāśītir dṛṣṭo grantho mahātmanā 
97 dvitīyaṃ tu sabhāparva bahuvṛttāntam ucyate
sabhākriyā pāṇḍavānāṃ kiṃkarāṇāṃ ca darśanam 
98 lokapālasabhākhyānaṃ nāradād devadarśanāt
rājasūyasya cārambho jarāsaṃdhavadhas tathā 
99 girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam
rājasūye 'rghasaṃvāde śiśupālavadhas tathā 
100 yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasya ca
duryodhanasyāvahāso bhīmena ca sabhātale 
101 yatrāsya manyur udbhūto yena dyūtam akārayat
yatra dharmasutaṃ dyūte śakuniḥ kitavo 'jayat 
102 yatra dyūtārṇave magnān draupadī naur ivārṇavāt
tārayām āsa tāṃs tīrṇāñ jñātvā duryodhano nṛpaḥ
punar eva tato dyūte samāhvayata pāṇḍavān 
103 etat sarvaṃ sabhāparva samākhyātaṃ mahātmanā
adhyāyāḥ saptatir jñeyās tathā dvau cātra saṃkhyayā 
104 ślokānāṃ dve sahasre tu pañca ślokaśatāni ca
ślokāś caikādaśa jñeyāḥ parvaṇy asmin prakīrtitāḥ 
105 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat
paurānugamanaṃ caiva dharmaputrasya dhīmataḥ 
106 vṛṣṇīnām āgamo yatra pāñcālānāṃ ca sarvaśaḥ
yatra saubhavadhākhyānaṃ kirmīravadha eva ca
astrahetor vivāsaś ca pārthasyāmitatejasaḥ 
107 mahādevena yuddhaṃ ca kirātavapuṣā saha
darśanaṃ lokapālānāṃ svargārohaṇam eva ca 
108 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ
yudhiṣṭhirasya cārtasya vyasane paridevanam 
109 nalopākhyānam atraiva dharmiṣṭhaṃ karuṇodayam
damayantyāḥ sthitir yatra nalasya vyasanāgame 
110 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām
svarge pravṛttir ākhyātā lomaśenārjunasya vai 
111 tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām
jaṭāsurasya tatraiva vadhaḥ samupavarṇyate 
112 niyukto bhīmasenaś ca draupadyā gandhamādane
yatra mandārapuṣpārthaṃ nalinīṃ tām adharṣayat 
113 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ
yakṣaiś cāpi mahāvīryair maṇimatpramukhais tathā 
114 āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam
lopāmudrābhigamanam apatyārtham ṛṣer api 
115 tataḥ śyenakapotīyam upākhyānam anantaram
indro 'gnir yatra dharmaś ca ajijñāsañ śibiṃ nṛpam 
116 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ
jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ 
117 kārtavīryavadho yatra haihayānāṃ ca varṇyate
saukanyam api cākhyānaṃ cyavano yatra bhārgavaḥ 
118 śaryātiyajñe nāsatyau kṛtavān somapīthinau
tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ 
119 jantūpākhyānam atraiva yatra putreṇa somakaḥ
putrārtham ayajad rājā lebhe putraśataṃ ca saḥ 
120 aṣṭāvakrīyam atraiva vivāde yatra bandinam
vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ 
121 avāpya divyāny astrāṇi gurvarthe savyasācinā
nivātakavacair yuddhaṃ hiraṇyapuravāsibhiḥ 
122 samāgamaś ca pārthasya bhrātṛbhir gandhamādane
ghoṣayātrā ca gandharvair yatra yuddhaṃ kirīṭinaḥ 
123 punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ
jayadrathenāpahāro draupadyāś cāśramāntarāt 
124 yatrainam anvayād bhīmo vāyuvegasamo jave
mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ 
125 saṃdarśanaṃ ca kṛṣṇasya saṃvādaś caiva satyayā
vrīhidrauṇikam ākhyānam aindradyumnaṃ tathaiva ca 
126 sāvitryauddālakīyaṃ ca vainyopākhyānam eva ca
rāmāyaṇam upākhyānam atraiva bahuvistaram 
127 karṇasya parimoṣo 'tra kuṇḍalābhyāṃ puraṃdarāt
āraṇeyam upākhyānaṃ yatra dharmo 'nvaśāt sutam
jagmur labdhavarā yatra pāṇḍavāḥ paścimāṃ diśam 
128 etad āraṇyakaṃ parva tṛtīyaṃ parikīrtitam
atrādhyāyaśate dve tu saṃkhyāte paramarṣiṇā
ekonasaptatiś caiva tathādhyāyāḥ prakīrtitāḥ 
129 ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca
catuḥṣaṣṭis tathā ślokāḥ parvaitat parikīrtitam 
130 ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram
virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm
dṛṣṭvā saṃnidadhus tatra pāṇḍavā āyudhāny uta 
131 yatra praviśya nagaraṃ chadmabhir nyavasanta te
durātmano vadho yatra kīcakasya vṛkodarāt 
132 gograhe yatra pārthena nirjitāḥ kuravo yudhi
godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ 
133 virāṭenottarā dattā snuṣā yatra kirīṭinaḥ
abhimanyuṃ samuddiśya saubhadram arighātinam 
134 caturtham etad vipulaṃ vairāṭaṃ parva varṇitam
atrāpi parisaṃkhyātam adhyāyānāṃ mahātmanā 
135 saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu
ślokānāṃ dve sahasre tu ślokāḥ pañcāśad eva tu
parvaṇy asmin samākhyātāḥ saṃkhyayā paramarṣiṇā 
136 udyogaparva vijñeyaṃ pañcamaṃ śṛṇv ataḥ param
upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā
duryodhano 'rjunaś caiva vāsudevam upasthitau 
137 sāhāyyam asmin samare bhavān nau kartum arhati
ity ukte vacane kṛṣṇo yatrovāca mahāmatiḥ 
138 ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau
akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham 
139 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ
ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanaṃjayaḥ 
140 saṃjayaṃ preṣayām āsa śamārthaṃ pāṇḍavān prati
yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān 
141 śrutvā ca pāṇḍavān yatra vāsudevapurogamān
prajāgaraḥ saṃprajajñe dhṛtarāṣṭrasya cintayā 
142 viduro yatra vākyāni vicitrāṇi hitāni ca
śrāvayām āsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam 
143 tathā sanatsujātena yatrādhyātmam anuttamam
manastāpānvito rājā śrāvitaḥ śokalālasaḥ 
144 prabhāte rājasamitau saṃjayo yatra cābhibhoḥ
aikātmyaṃ vāsudevasya proktavān arjunasya ca 
145 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ
svayam āgāc chamaṃ kartuṃ nagaraṃ nāgasāhvayam 
146 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai
śamārthaṃ yācamānasya pakṣayor ubhayor hitam 
147 karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam
yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam 
148 ratham āropya kṛṣṇena yatra karṇo 'numantritaḥ
upāyapūrvaṃ śauṇḍīryāt pratyākhyātaś ca tena saḥ 
149 tataś cāpy abhiniryātrā rathāśvanaradantinām
nagarād dhāstinapurād balasaṃkhyānam eva ca 
150 yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavān prati
śvobhāvini mahāyuddhe dūtyena krūravādinā
rathātirathasaṃkhyānam ambopākhyānam eva ca 
151 etat subahuvṛttāntaṃ pañcamaṃ parva bhārate
udyogaparva nirdiṣṭaṃ saṃdhivigrahasaṃśritam 
152 adhyāyāḥ saṃkhyayā tv atra ṣaḍaśītiśataṃ smṛtam
ślokānāṃ ṣaṭ sahasrāṇi tāvanty eva śatāni ca 
153 ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā
vyāsenodāramatinā parvaṇy asmiṃs tapodhanāḥ 
154 ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate
jambūkhaṇḍavinirmāṇaṃ yatroktaṃ saṃjayena ha 
155 yatra yuddham abhūd ghoraṃ daśāhāny atidāruṇam
yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param 
156 kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ
mohajaṃ nāśayām āsa hetubhir mokṣadarśanaiḥ 
157 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ
vinighnan niśitair bāṇai rathād bhīṣmam apātayat 
158 ṣaṣṭham etan mahāparva bhārate parikīrtitam
adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare 
159 pañca ślokasahasrāṇi saṃkhyayāṣṭau śatāni ca
ślokāś ca caturāśītiḥ parvaṇy asmin prakīrtitāḥ
vyāsena vedaviduṣā saṃkhyātā bhīṣmaparvaṇi 
160 droṇaparva tataś citraṃ bahuvṛttāntam ucyate
yatra saṃśaptakāḥ pārtham apaninyū raṇājirāt 
161 bhagadatto mahārājo yatra śakrasamo yudhi
supratīkena nāgena saha śastaḥ kirīṭinā 
162 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ
jayadrathamukhā bālaṃ śūram aprāptayauvanam 
163 hate 'bhimanyau kruddhena yatra pārthena saṃyuge
akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ
saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣam āhave 
164 alambusaḥ śrutāyuś ca jalasaṃdhaś ca vīryavān
saumadattir virāṭaś ca drupadaś ca mahārathaḥ
ghaṭotkacādayaś cānye nihatā droṇaparvaṇi 
165 aśvatthāmāpi cātraiva droṇe yudhi nipātite
astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ 
166 saptamaṃ bhārate parva mahad etad udāhṛtam
atra te pṛthivīpālāḥ prāyaśo nidhanaṃ gatāḥ
droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ 
167 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatis tathā
aṣṭau ślokasahasrāṇi tathā nava śatāni ca 
168 ślokā nava tathaivātra saṃkhyātās tattvadarśinā
pārāśaryeṇa muninā saṃcintya droṇaparvaṇi 
169 ataḥ paraṃ karṇaparva procyate paramādbhutam
sārathye viniyogaś ca madrarājasya dhīmataḥ
ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam 
170 prayāṇe paruṣaś cātra saṃvādaḥ karṇaśalyayoḥ
haṃsakākīyam ākhyānam atraivākṣepasaṃhitam 
171 anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ
dvairathe yatra pārthena hataḥ karṇo mahārathaḥ 
172 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ
ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi
catvāry eva sahasrāṇi nava ślokaśatāni ca 
173 ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam
hatapravīre sainye tu netā madreśvaro 'bhavat 
174 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ
vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate 
175 śalyasya nidhanaṃ cātra dharmarājān mahārathāt
gadāyuddhaṃ tu tumulam atraiva parikīrtitam
sarasvatyāś ca tīrthānāṃ puṇyatā parikīrtitā 
176 navamaṃ parva nirdiṣṭam etad adbhutam arthavat
ekonaṣaṣṭir adhyāyās tatra saṃkhyāviśāradaiḥ 
177 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate
trīṇi ślokasahasrāṇi dve śate viṃśatis tathā
muninā saṃpraṇītāni kauravāṇāṃ yaśobhṛtām 
178 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam
bhagnoruṃ yatra rājānaṃ duryodhanam amarṣaṇam 
179 vyapayāteṣu pārtheṣu trayas te 'bhyāyayū rathāḥ
kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ 
180 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ
ahatvā sarvapāñcālān dhṛṣṭadyumnapurogamān
pāṇḍavāṃś ca sahāmātyān na vimokṣyāmi daṃśanam 
181 prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ
pāñcālān saparīvārāñ jaghnur drauṇipurogamāḥ 
182 yatrāmucyanta pārthās te pañca kṛṣṇabalāśrayāt
sātyakiś ca maheṣvāsaḥ śeṣāś ca nidhanaṃ gatāḥ 
183 draupadī putraśokārtā pitṛbhrātṛvadhārditā
kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat 
184 draupadīvacanād yatra bhīmo bhīmaparākramaḥ
anvadhāvata saṃkruddho bhāradvājaṃ guroḥ sutam 
185 bhīmasenabhayād yatra daivenābhipracoditaḥ
apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat 
186 maivam ity abravīt kṛṣṇaḥ śamayaṃs tasya tad vacaḥ
yatrāstram astreṇa ca tac chamayām āsa phālgunaḥ 
187 drauṇidvaipāyanādīnāṃ śāpāś cānyonyakāritāḥ
toyakarmaṇi sarveṣāṃ rājñām udakadānike 
188 gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ
sutasyaitad iha proktaṃ daśamaṃ parva sauptikam 
189 aṣṭādaśāsminn adhyāyāḥ parvaṇy uktā mahātmanā
ślokāgram atra kathitaṃ śatāny aṣṭau tathaiva ca 
190 ślokāś ca saptatiḥ proktā yathāvad abhisaṃkhyayā
sauptikaiṣīkasaṃbandhe parvaṇy amitabuddhinā 
191 ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam
vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ
krodhāveśaḥ prasādaś ca gāndhārīdhṛtarāṣṭrayoḥ 
192 yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ
putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe 
193 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ
rājñāṃ tāni śarīrāṇi dāhayām āsa śāstrataḥ 
194 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat
saptaviṃśatir adhyāyāḥ parvaṇy asminn udāhṛtāḥ 
195 ślokāḥ saptaśataṃ cātra pañcasaptatir ucyate
saṃkhyayā bhāratākhyānaṃ kartrā hy atra mahātmanā
praṇītaṃ sajjanamanovaiklavyāśrupravartakam 
196 ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam
yatra nirvedam āpanno dharmarājo yudhiṣṭhiraḥ
ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān 
197 śāntiparvaṇi dharmāś ca vyākhyātāḥ śaratalpikāḥ
rājabhir veditavyā ye samyaṅ nayabubhutsubhiḥ 
198 āpaddharmāś ca tatraiva kālahetupradarśakāḥ
yān buddhvā puruṣaḥ samyak sarvajñatvam avāpnuyāt
mokṣadharmāś ca kathitā vicitrā bahuvistarāḥ 
199 dvādaśaṃ parva nirdiṣṭam etat prājñajanapriyam
parvaṇy atra parijñeyam adhyāyānāṃ śatatrayam
triṃśac caiva tathādhyāyā nava caiva tapodhanāḥ 
200 ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa
pañca caiva śatāny āhuḥ pañcaviṃśatisaṃkhyayā 
201 ata ūrdhvaṃ tu vijñeyam ānuśāsanam uttamam
yatra prakṛtim āpannaḥ śrutvā dharmaviniścayam
bhīṣmād bhāgīrathīputrāt kururājo yudhiṣṭhiraḥ 
202 vyavahāro 'tra kārtsnyena dharmārthīyo nidarśitaḥ
vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ 
203 tathā pātraviśeṣāś ca dānānāṃ ca paro vidhiḥ
ācāravidhiyogaś ca satyasya ca parā gatiḥ 
204 etat subahuvṛttāntam uttamaṃ cānuśāsanam
bhīṣmasyātraiva saṃprāptiḥ svargasya parikīrtitā 
205 etat trayodaśaṃ parva dharmaniścayakārakam
adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśad eva ca
ślokānāṃ tu sahasrāṇi ṣaṭ saptaiva śatāni ca 
206 tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam
tat saṃvartamaruttīyaṃ yatrākhyānam anuttamam 
207 suvarṇakośasaṃprāptir janma coktaṃ parikṣitaḥ
dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ 
208 caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ
tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ 
209 citrāṅgadāyāḥ putreṇa putrikāyā dhanaṃjayaḥ
saṃgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ
aśvamedhe mahāyajñe nakulākhyānam eva ca 
210 ity āśvamedhikaṃ parva proktam etan mahādbhutam
atrādhyāyaśataṃ triṃśat trayo 'dhyāyāś ca śabditāḥ 
211 trīṇi ślokasahasrāṇi tāvanty eva śatāni ca
viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā 
212 tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam
yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ
dhṛtarāṣṭrāśramapadaṃ viduraś ca jagāma ha 
213 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā
putrarājyaṃ parityajya guruśuśrūṣaṇe ratā 
214 yatra rājā hatān putrān pautrān anyāṃś ca pārthivān
lokāntaragatān vīrān apaśyat punarāgatān 
215 ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryam anuttamam
tyaktvā śokaṃ sadāraś ca siddhiṃ paramikāṃ gataḥ 
216 yatra dharmaṃ samāśritya viduraḥ sugatiṃ gataḥ
saṃjayaś ca mahāmātro vidvān gāvalgaṇir vaśī 
217 dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ
nāradāc caiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat 
218 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam
dvicatvāriṃśad adhyāyāḥ parvaitad abhisaṃkhyayā 
219 sahasram ekaṃ ślokānāṃ pañca ślokaśatāni ca
ṣaḍ eva ca tathā ślokāḥ saṃkhyātās tattvadarśinā 
220 ataḥ paraṃ nibodhedaṃ mausalaṃ parva dāruṇam
yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi
brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ 
221 āpāne pānagalitā daivenābhipracoditāḥ
erakārūpibhir vajrair nijaghnur itaretaram 
222 yatra sarvakṣayaṃ kṛtvā tāv ubhau rāmakeśavau
nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam 
223 yatrārjuno dvāravatīm etya vṛṣṇivinākṛtām
dṛṣṭvā viṣādam agamat parāṃ cārtiṃ nararṣabhaḥ 
224 sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurim ātmanaḥ
dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat 
225 śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ
saṃskāraṃ lambhayām āsa vṛṣṇīnāṃ ca pradhānataḥ 
226 sa vṛddhabālam ādāya dvāravatyās tato janam
dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam 
227 sarveṣāṃ caiva divyānām astrāṇām aprasannatām
nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānām anityatām 
228 dṛṣṭvā nirvedam āpanno vyāsavākyapracoditaḥ
dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet 
229 ity etan mausalaṃ parva ṣoḍaśaṃ parikīrtitam
adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam 
230 mahāprasthānikaṃ tasmād ūrdhvaṃ saptadaśaṃ smṛtam
yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ
draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ 
231 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā
viṃśatiś ca tathā ślokāḥ saṃkhyātās tattvadarśinā 
232 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam
adhyāyāḥ pañca saṃkhyātāḥ parvaitad abhisaṃkhyayā
ślokānāṃ dve śate caiva prasaṃkhyāte tapodhanāḥ 
233 aṣṭādaśaivam etāni parvāṇy uktāny aśeṣataḥ
khileṣu harivaṃśaś ca bhaviṣyac ca prakīrtitam 
234 etad akhilam ākhyātaṃ bhārataṃ parvasaṃgrahāt
aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā
tan mahad dāruṇaṃ yuddham ahāny aṣṭādaśābhavat 
235 yo vidyāc caturo vedān sāṅgopaniṣadān dvijaḥ
na cākhyānam idaṃ vidyān naiva sa syād vicakṣaṇaḥ 
236 śrutvā tv idam upākhyānaṃ śrāvyam anyan na rocate
puṃskokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāg iva 
237 itihāsottamād asmāj jāyante kavibuddhayaḥ
pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ 
238 asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ
antarikṣasya viṣaye prajā iva caturvidhāḥ 
239 kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ
indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ 
240 anāśrityaitad ākhyānaṃ kathā bhuvi na vidyate
āhāram anapāśritya śarīrasyeva dhāraṇam 
241 idaṃ sarvaiḥ kavivarair ākhyānam upajīvyate
udayaprepsubhir bhṛtyair abhijāta iveśvaraḥ 
242 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ; puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca
yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalair abhiṣecanena 
243 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ; vinyastaṃ mahad iha parvasaṃgraheṇa
śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena 

 

Book 1 Chapter 3 
1 sūta uvāca 
1 janamejayaḥ pārikṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatram upāste
tasya bhrātaras trayaḥ śrutasena ugraseno bhīmasena iti 
2 teṣu tat satram upāsīneṣu tatra śvābhyāgacchat sārameyaḥ
sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat 
3 taṃ mātā rorūyamāṇam uvāca
kiṃ rodiṣi
kenāsy abhihata iti 
4 sa evam ukto mātaraṃ pratyuvāca
janamejayasya bhrātṛbhir abhihato 'smīti 
5 taṃ mātā pratyuvāca
vyaktaṃ tvayā tatrāparāddhaṃ yenāsy abhihata iti 
6 sa tāṃ punar uvāca
nāparādhyāmi kiṃ cit
nāvekṣe havīṃṣi nāvaliha iti 
7 tac chrutvā tasya mātā saramā putraśokārtā tat satram upāgacchad yatra sa janamejayaḥ saha bhrātṛbhir dīrghasatram upe 
8 sa tayā kruddhayā tatroktaḥ
ayaṃ me putro na kiṃ cid aparādhyati
kimartham abhihata iti
yasmāc cāyam abhihato 'napakārī tasmād adṛṣṭaṃ tvāṃ bhayam āgamiṣyatīti 
9 sa janamejaya evam ukto devaśunyā saramayā dṛḍhaṃ saṃbhrānto viṣaṇṇaś cāsīt 
10 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ &#i 
11 sa kadā cin mṛgayāṃ yātaḥ pārikṣito janamejayaḥ kasmiṃś cit svaviṣayoddeśe āśramam apaśyat 
12 tatra kaś cid ṛṣir āsāṃ cakre śrutaśravā nāma
tasyābhimataḥ putra āste somaśravā nāma 
13 tasya taṃ putram abhigamya janamejayaḥ pārikṣitaḥ paurohityāya vavre 
14 sa namaskṛtya tam ṛṣim uvāca
bhagavann ayaṃ tava putro mama purohito 'stv iti 
15 sa evam uktaḥ pratyuvāca
bho janamejaya putro 'yaṃ mama sarpyāṃ jātaḥ
mahātapasvī svādhyāyasaṃpanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ
samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām
asya tv ekam upāṃśuvratam
yad enaṃ kaś cid brāhmaṇaḥ kaṃ cid artham abhiyācet taṃ tasmai dadyād ayam
yady etad utsahase tato nayasvainam iti 
16 tenaivam utko janamejayas taṃ pratyuvāca
bhagavaṃs tathā bhaviṣyatīti 
17 sa taṃ purohitam upādāyopāvṛtto bhrātṝn uvāca
mayāyaṃ vṛta upādhyāyaḥ
yad ayaṃ brūyāt tat kāryam avicārayadbhir iti 
18 tenaivam uktā bhrātaras tasya tathā cakruḥ
sa tathā bhrātṝn saṃdiśya takṣaśilāṃ pratyabhipratasthe
taṃ ca deśaṃ vaśe sthāpayām āsa 
19 etasminn antare kaś cid ṛṣir dhaumyo nāmāyodaḥ
tasya śiṣyās trayo babhūvur upamanyur āruṇir vedaś ceti 
20 sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayām āsa
gaccha kedārakhaṇḍaṃ badhāneti 
21 sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyas tatra gatvā tat kedārakhaṇḍaṃ baddhuṃ nāśaknot 
22 sa kliśyamāno 'paśyad upāyam
bhavatv evaṃ kariṣyāmīti 
23 sa tatra saṃviveśa kedārakhaṇḍe
śayāne tasmiṃs tad udakaṃ tasthau 
24 tataḥ kadā cid upādhyāya āyodo dhaumyaḥ śiṣyān apṛcchat
kva āruṇiḥ pāñcālyo gata iti 
25 te pratyūcuḥ
bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti 
26 sa evam uktas tāñ śiṣyān pratyuvāca
tasmāt sarve tatra gacchāmo yatra sa iti 
27 sa tatra gatvā tasyāhvānāya śabdaṃ cakāra
bho āruṇe pāñcālya kvāsi
vatsaihīti 
28 sa tac chrutvā āruṇir upādhyāyavākyaṃ tasmāt kedārakhaṇḍāt sahasotthāya tam upādhyāyam upatasthe
provāca cainam
ayam asmy atra kedārakhaṇḍe niḥsaramāṇam udakam avāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva&nb&
tad abhivādaye bhagavantam
ājñāpayatu bhavān
kiṃ karavāṇīti 
29 tam upādhyāyo 'bravīt
yasmād bhavān kedārakhaṇḍam avadāryotthitas tasmād bhavān uddālaka eva nāmnā bhaviṣyatīti 
30 sa upādhyāyenānugṛhītaḥ
yasmāt tvayā madvaco 'nuṣṭhitaṃ tasmāc chreyo 'vāpsyasīti
sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti 
31 sa evam ukta upādhyāyeneṣṭaṃ deśaṃ jagāma 
32 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma 
33 tam upādhyāyaḥ preṣayām āsa
vatsopamanyo gā rakṣasveti 
34 sa upādhyāyavacanād arakṣad gāḥ
sa cāhani gā rakṣitvā divasakṣaye 'bhyāgamyopādhyāyasyāgrataḥ sthitvā namaścakre 
35 tam upādhyāyaḥ pīvānam apaśyat
uvāca cainam
vatsopamanyo kena vṛttiṃ kalpayasi
pīvān asi dṛḍham iti 
36 sa upādhyāyaṃ pratyuvāca
bhaikṣeṇa vṛttiṃ kalpayāmīti 
37 tam upādhyāyaḥ pratyuvāca
mamānivedya bhaikṣaṃ nopayoktavyam iti 
38 sa tathety uktvā punar arakṣad gāḥ
rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre 
39 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvovāca
vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi
kenedānīṃ vṛttiṃ kalpayasīti 
40 sa evam ukta upādhyāyena pratyuvāca
bhagavate nivedya pūrvam aparaṃ carāmi
tena vṛttiṃ kalpayāmīti 
41 tam upādhyāyaḥ pratyuvāca
naiṣā nyāyyā guruvṛttiḥ
anyeṣām api vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
lubdho 'sīti 
42 sa tathety uktvā gā arakṣat
rakṣitvā ca punar upādhyāyagṛham āgamyopādhyāyasyāgrataḥ sthitvā namaścakre 
43 tam upādhyāyas tathāpi pīvānam eva dṛṣṭvā punar uvāca
ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi
pīvān asi
kena vṛttiṃ kalpayasīti 
44 sa upādhyāyaṃ pratyuvāca
bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti 
45 tam upādhyāyaḥ pratyuvāca
naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti 
46 sa tatheti pratijñāya gā rakṣitvā punar upādhyāyagṛhān etya guror agrataḥ sthitvā namaścakre 
47 tam upādhyāyaḥ pīvānam evāpaśyat
uvāca cainam
bhaikṣaṃ nāśnāsi na cānyac carasi
payo na pibasi
pīvān asi
kena vṛttiṃ kalpayasīti 
48 sa evam ukta upādhyāyaṃ pratyuvāca
bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti 
49 tam upādhyāyaḥ pratyuvāca
ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenam udgiranti
tad evam api vatsānāṃ vṛttyuparodhaṃ karoṣy evaṃ vartamānaḥ
phenam api bhavān na pātum arhatīti 
50 sa tatheti pratijñāya nirāhāras tā gā arakṣat
tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyac carati
payo na pibati
phenaṃ nopayuṅkte 
51 sa kadā cid araṇye kṣudhārto 'rkapatrāṇy abhakṣayat 
52 sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣy upahato 'ndho 'bhavat
so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat 
53 atha tasminn anāgacchaty upādhyāyaḥ śiṣyān avocat
mayopamanyuḥ sarvataḥ pratiṣiddhaḥ
sa niyataṃ kupitaḥ
tato nāgacchati ciragataś ceti 
54 sa evam uktvā gatvāraṇyam upamanyor āhvānaṃ cakre
bho upamanyo kvāsi
vatsaihīti 
55 sa tadāhvānam upādhyāyāc chrutvā pratyuvācoccaiḥ
ayam asmi bho upādhyāya kūpe patita iti 
56 tam upādhyāyaḥ pratyuvāca
katham asi kūpe patita iti 
57 sa taṃ pratyuvāca
arkapatrāṇi bhakṣayitvāndhībhūto 'smi
ataḥ kūpe patita iti 
58 tam upādhyāyaḥ pratyuvāca
aśvinau stuhi
tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāv iti 
59 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ 
60 pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāv anantau
divyau suparṇau virajau vimānāv; adhikṣiyantau bhuvanāni viśvā 
61 hiraṇmayau śakunī sāṃparāyau; nāsatyadasrau sunasau vaijayantau
śukraṃ vayantau tarasā suvemāv; abhi vyayantāv asitaṃ vivasvat 
62 grastāṃ suparṇasya balena vartikām; amuñcatām aśvinau saubhagāya
tāvat suvṛttāv anamanta māyayā; sattamā gā aruṇā udāvahan 
63 ṣaṣṭiś ca gāvas triśatāś ca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti
nānāgoṣṭhā vihitā ekadohanās; tāv aśvinau duhato gharmam ukthyam 
64 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ; pradhiṣv anyā viṃśatir arpitā arāḥ
anemi cakraṃ parivartate 'jaraṃ; māyāśvinau samanakti carṣaṇī 
65 ekaṃ cakraṃ vartate dvādaśāraṃ pradhi;ṣaṇṇābhim ekākṣam amṛtasya dhāraṇam
yasmin devā adhi viśve viṣaktās; tāv aśvinau muñcato mā viṣīdatam 
66 aśvināv indram amṛtaṃ vṛttabhūyau; tirodhattām aśvinau dāsapatnī
bhittvā girim aśvinau gām udācarantau; tadvṛṣṭamahnā prathitā valasya 
67 yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti
tāsāṃ yātam ṛṣayo 'nuprayānti; devā manuṣyāḥ kṣitim ācaranti 
68 yuvāṃ varṇān vikurutho viśvarūpāṃs; te 'dhikṣiyanti bhuvanāni viśvā
te bhānavo 'py anusṛtāś caranti; devā manuṣyāḥ kṣitim ācaranti 
69 tau nāsatyāv aśvināv āmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya
tau nāsatyāv amṛtāvṛtāvṛdhāv; ṛte devās tat prapadena sūte 
70 mukhena garbhaṃ labhatāṃ yuvānau; gatāsur etat prapadena sūte
sadyo jāto mātaram atti garbhas; tāv aśvinau muñcatho jīvase gāḥ 
71 evaṃ tenābhiṣṭutāv aśvināv ājagmatuḥ
āhatuś cainam
prītau svaḥ
eṣa te 'pūpaḥ
aśānainam iti 
72 sa evam uktaḥ pratyuvāca
nānṛtam ūcatur bhavantau
na tv aham etam apūpam upayoktum utsahe anivedya gurava iti 
73 tatas tam aśvināv ūcatuḥ
āvābhyāṃ purastād bhavata upādhyāyenaivam evābhiṣṭutābhyām apūpaḥ prītābhyāṃ dattaḥ
upayuktaś ca sa tenānivedya gurave
tvam api tathaiva kuruṣva yathā kṛtam upādhyāyeneti 
74 sa evam uktaḥ punar eva pratyuvācaitau
pratyanunaye bhavantāv aśvinau
notsahe 'ham anivedyopādhyāyāyopayoktum iti 
75 tam aśvināv āhatuḥ
prītau svas tavānayā guruvṛttyā
upādhyāyasya te kārṣṇāyasā dantāḥ
bhavato hiraṇmayā bhaviṣyanti
cakṣuṣmāṃś ca bhaviṣyasi
śreyaś cāvāpsyasīti 
76 sa evam ukto 'śvibhyāṃ labdhacakṣur upādhyāyasakāśam āgamyopādhyāyam abhivādyācacakṣe
sa cāsya prītimān abhūt 
77 āha cainam
yathāśvināv āhatus tathā tvaṃ śreyo 'vāpsyasīti
sarve ca te vedāḥ pratibhāsyantīti 
78 eṣā tasyāpi parīkṣopamanyoḥ 
79 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma 
80 tam upādhyāyaḥ saṃdideśa
vatsa veda ihāsyatām
bhavatā madgṛhe kaṃ cit kālaṃ śuśrūṣamāṇena bhavitavyam
śreyas te bhaviṣyatīti 
81 sa tathety uktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo 'vasat
gaur iva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ 
82 tasya mahatā kālena guruḥ paritoṣaṃ jagāma
tatparitoṣāc ca śreyaḥ sarvajñatāṃ cāvāpa
eṣā tasyāpi parīkṣā vedasya 
83 sa upādhyāyenānujñātaḥ samāvṛttas tasmād gurukulavāsād gṛhāśramaṃ pratyapadyata
tasyāpi svagṛhe vasatas trayaḥ śiṣyā babhūvuḥ 
84 sa śiṣyān na kiṃ cid uvāca
karma vā kriyatāṃ guruśuśrūṣā veti
duḥkhābhijño hi gurukulavāsasya śiṣyān parikleśena yojayituṃ neyeṣa 
85 atha kasya cit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaś ca kṣatriyāv upetyopādhyāyaṃ varayāṃ cakratuḥ 
86 sa kadā cid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayām āsa
bho uttaṅka yat kiṃ cid asmadgṛhe parihīyate tad icchāmy aham aparihīṇaṃ bhavatā kriyamāṇam iti 
87 sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma 
88 athottaṅko guruśuśrūṣur guruniyogam anutiṣṭhamānas tatra gurukule vasati sma 
89 sa vasaṃs tatropādhyāyastrībhiḥ sahitābhir āhūyoktaḥ
upādhyāyinī te ṛtumatī
upādhyāyaś ca proṣitaḥ
asyā yathāyam ṛtur vandhyo na bhavati tathā kriyatām
etad viṣīdatīti 
90 sa evam uktas tāḥ striyaḥ pratyuvāca
na mayā strīṇāṃ vacanād idam akāryaṃ kāryam
na hy aham upādhyāyena saṃdiṣṭaḥ
akāryam api tvayā kāryam iti 
91 tasya punar upādhyāyaḥ kālāntareṇa gṛhān upajagāma tasmāt pravāsāt
sa tadvṛttaṃ tasyāśeṣam upalabhya prītimān abhūt 
92 uvāca cainam
vatsottaṅka kiṃ te priyaṃ karavāṇīti
dharmato hi śuśrūṣito 'smi bhavatā
tena prītiḥ paraspareṇa nau saṃvṛddhā
tad anujāne bhavantam
sarvām eva siddhiṃ prāpsyasi
gamyatām iti 
93 sa evam uktaḥ pratyuvāca
kiṃ te priyaṃ karavāṇīti
evaṃ hy āhuḥ 
94 yaś cādharmeṇa vibrūyād yaś cādharmeṇa pṛcchati 
95 tayor anyataraḥ praiti vidveṣaṃ cādhigacchati
so 'ham anujñāto bhavatā icchāmīṣṭaṃ te gurvartham upahartum iti 
96 tenaivam ukta upādhyāyaḥ pratyuvāca
vatsottaṅka uṣyatāṃ tāvad iti 
97 sa kadā cit tam upādhyāyam āhottaṅkaḥ
ājñāpayatu bhavān
kiṃ te priyam upaharāmi gurvartham iti 
98 tam upādhyāyaḥ pratyuvāca
vatsottaṅka bahuśo māṃ codayasi gurvartham upahareyam iti
tad gaccha
enāṃ praviśyopādhyāyinīṃ pṛccha kim upaharāmīti
eṣā yad bravīti tad upaharasveti 
99 sa evam ukta upādhyāyenopādhyāyinīm apṛcchat
bhavaty upādhyāyenāsmy anujñāto gṛhaṃ gantum
tad icchāmīṣṭaṃ te gurvartham upahṛtyānṛṇo gantum
tad ājñāpayatu bhavatī
kim upaharāmi gurvartham iti 
100 saivam uktopādhyāyiny uttaṅkaṃ pratyuvāca
gaccha pauṣyaṃ rājānam
bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale
te ānayasva
itaś caturthe 'hani puṇyakaṃ bhavitā
tābhyām ābaddhābhyāṃ brāhmaṇān pariveṣṭum icchāmi
śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminn ahani saṃpādayasva
śreyo hi te syāt kṣaṇaṃ kurvata iti 
101 sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ
sa pathi gacchann apaśyad ṛṣabham atipramāṇaṃ tam adhirūḍhaṃ ca puruṣam atipramāṇam eva 
102 sa puruṣa uttaṅkam abhyabhāṣata
uttaṅkaitat purīṣam asya ṛṣabhasya bhakṣayasveti 
103 sa evam ukto naicchat 
104 tam āha puruṣo bhūyaḥ
bhakṣayasvottaṅka
mā vicāraya
upādhyāyenāpi te bhakṣitaṃ pūrvam iti 
105 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra&nbs& 
106 tam upetyāpaśyad uttaṅka āsīnam
sa tam upetyāśīrbhir abhinandyovāca
arthī bhavantam upagato 'smīti 
107 sa enam abhivādyovāca
bhagavan pauṣyaḥ khalv aham
kiṃ karavāṇīti 
108 tam uvācottaṅkaḥ
gurvarthe kuṇḍalābhyām arthy āgato 'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavān dātum arhatīti 
109 taṃ pauṣyaḥ pratyuvāca
praviśyāntaḥpuraṃ kṣatriyā yācyatām iti 
110 sa tenaivam uktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat 
111 sa pauṣyaṃ punar uvāca
na yuktaṃ bhavatā vayam anṛtenopacaritum
na hi te kṣatriyāntaḥpure saṃnihitā
naināṃ paśyāmīti 
112 sa evam uktaḥ pauṣyas taṃ pratyuvāca
saṃprati bhavān ucchiṣṭaḥ
smara tāvat
na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum
pativratātvād eṣā nāśucer darśanam upaitīti 
113 athaivam ukta uttaṅkaḥ smṛtvovāca
asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti 
114 taṃ pauṣyaḥ pratyuvāca
etat tad evaṃ hi
na gacchatopaspṛṣṭaṃ bhavati na sthiteneti 
115 athottaṅkas tathety uktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano 'śabdābhir hṛdayaṃgamābhir adbhir upaspṛśya&nt 
116 sā ca dṛṣṭvaivottaṅkam abhyutthāyābhivādyovāca
svāgataṃ te bhagavan
ājñāpaya kiṃ karavāṇīti 
117 sa tām uvāca
ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasīti 
118 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat 
119 āha cainam
ete kuṇḍale takṣako nāgarājaḥ prārthayati
apramatto netum arhasīti 
120 sa evam uktas tāṃ kṣatriyāṃ pratyuvāca
bhavati sunirvṛtā bhava
na māṃ śaktas takṣako nāgarājo dharṣayitum iti 
121 sa evam uktvā tāṃ kṣatriyām āmantrya pauṣyasakāśam āgacchat 
122 sa taṃ dṛṣṭvovāca
bhoḥ pauṣya prīto 'smīti 
123 taṃ pauṣyaḥ pratyuvāca
bhagavaṃś cirasya pātram āsādyate
bhavāṃś ca guṇavān atithiḥ
tat kariṣye śrāddham
kṣaṇaḥ kriyatām iti 
124 tam uttaṅkaḥ pratyuvāca
kṛtakṣaṇa evāsmi
śīghram icchāmi yathopapannam annam upahṛtaṃ bhavateti 
125 sa tathety uktvā yathopapannenānnenainaṃ bhojayām āsa 
126 athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucy etad iti matvā pauṣyam uvāca
yasmān me aśucy annaṃ dadāsi tasmad andho bhaviṣyasīti 
127 taṃ pauṣyaḥ pratyuvāca
yasmāt tvam apy aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti 
128 so 'tha pauṣyas tasyāśucibhāvam annasyāgamayām āsa 
129 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayām āsa
bhagavann ajñānād etad annaṃ sakeśam upahṛtaṃ śītaṃ ca
tat kṣāmaye bhavantam
na bhaveyam andha iti 
130 tam uttaṅkaḥ pratyuvāca
na mṛṣā bravīmi
bhūtvā tvam andho nacirād anandho bhaviṣyasīti
mamāpi śāpo na bhaved bhavatā datta iti 
131 taṃ pauṣyaḥ pratyuvāca
nāhaṃ śaktaḥ śāpaṃ pratyādātum
na hi me manyur adyāpy upaśamaṃ gacchati
kiṃ caitad bhavatā na jñāyate yathā 
132 nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitas tīkṣṇadhāraḥ
viparītam etad ubhayaṃ kṣatriyasya; vāṅ nāvanītī hṛdayaṃ tīkṣṇadhāram 
133 iti
tad evaṃ gate na śakto 'haṃ tīkṣṇahṛdayatvāt taṃ śāpam anyathā kartum
gamyatām iti 
134 tam uttaṅkaḥ pratyuvāca
bhavatāham annasyāśucibhāvam āgamayya pratyanunītaḥ
prāk ca te 'bhihitam
yasmād aduṣṭam annaṃ dūṣayasi tasmād anapatyo bhaviṣyasīti
duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti 
135 sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā 
136 so 'paśyat pathi nagnaṃ śramaṇam āgacchantaṃ muhur muhur dṛśyamānam adṛśyamānaṃ ca
athottaṅkas te kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame 
137 etasminn antare sa śramaṇas tvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat
tam uttaṅko 'bhisṛtya jagrāha
sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa 
138 praviśya ca nāgalokaṃ svabhavanam agacchat
tam uttaṅko 'nvāviveśa tenaiva bilena
praviśya ca nāgān astuvad ebhiḥ ślokaiḥ 
139 ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ
varṣanta iva jīmūtāḥ savidyutpavaneritāḥ 
140 surūpāś ca virūpāś ca tathā kalmāṣakuṇḍalāḥ
ādityavan nākapṛṣṭhe rejur airāvatodbhavāḥ 
141 bahūni nāgavartmāni gaṅgāyās tīra uttare
icchet ko 'rkāṃśusenāyāṃ cartum airāvataṃ vinā 
142 śatāny aśītir aṣṭau ca sahasrāṇi ca viṃśatiḥ
sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yad ejati 
143 ye cainam upasarpanti ye ca dūraṃ paraṃ gatāḥ
aham airāvatajyeṣṭhabhrātṛbhyo 'karavaṃ namaḥ 
144 yasya vāsaḥ kurukṣetre khāṇḍave cābhavat sadā
taṃ kādraveyam astauṣaṃ kuṇḍalārthāya takṣakam 
145 takṣakaś cāśvasenaś ca nityaṃ sahacarāv ubhau
kurukṣetre nivasatāṃ nadīm ikṣumatīm anu 
146 jaghanyajas takṣakasya śrutaseneti yaḥ śrutaḥ
avasadyo mahad dyumni prārthayan nāgamukhyatām
karavāṇi sadā cāhaṃ namas tasmai mahātmane 
147 evaṃ stuvann api nāgān yadā te kuṇḍale nālabhad athāpaśyat striyau tantre adhiropya paṭaṃ vayantyau 
148 tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
cakraṃ cāpaśyat ṣaḍbhiḥ kumāraiḥ parivartyamānam
puruṣaṃ cāpaśyad darśanīyam 
149 sa tān sarvāṃs tuṣṭāva ebhir mantravādaślokaiḥ 
150 trīṇy arpitāny atra śatāni madhye; ṣaṣṭiś ca nityaṃ carati dhruve 'smin
cakre caturviṃśatiparvayoge; ṣaḍ yat kumārāḥ parivartayanti 
151 tantraṃ cedaṃ viśvarūpaṃ yuvatyau; vayatas tantūn satataṃ vartayantyau
kṛṣṇān sitāṃś caiva vivartayantyau; bhūtāny ajasraṃ bhuvanāni caiva 
152 vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucer nihantā
kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke 
153 yo vājinaṃ garbham apāṃ purāṇaṃ; vaiśvānaraṃ vāhanam abhyupetaḥ
namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya 
154 tataḥ sa enaṃ puruṣaḥ prāha
prīto 'smi te 'ham anena stotreṇa
kiṃ te priyaṃ karavāṇīti 
155 sa tam uvāca
nāgā me vaśam īyur iti 
156 sa enaṃ puruṣaḥ punar uvāca
etam aśvam apāne dhamasveti 
157 sa tam aśvam apāne 'dhamat
athāśvād dhamyamānāt sarvasrotobhyaḥ sadhūmā arciṣo 'gner niṣpetuḥ 
158 tābhir nāgaloko dhūpitaḥ 
159 atha sasaṃbhramas takṣako 'gnitejobhayaviṣaṇṇas te kuṇḍale gṛhītvā sahasā svabhavanān niṣkramyottaṅkam uvāca
ete kuṇḍale pratigṛhṇātu bhavān iti 
160 sa te pratijagrāhottaṅkaḥ
kuṇḍale pratigṛhyācintayat
adya tat puṇyakam upādhyāyinyāḥ
dūraṃ cāham abhyāgataḥ
kathaṃ nu khalu saṃbhāvayeyam iti 
161 tata enaṃ cintayānam eva sa puruṣa uvāca
uttaṅka enam aśvam adhiroha
eṣa tvāṃ kṣaṇād evopādhyāyakulaṃ prāpayiṣyatīti 
162 sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāyakulam
upādhyāyinī ca snātā keśān āvapayanty upaviṣṭottaṅko nāgacchatīti śāpāyāsya mano dadhe 
163 athottaṅkaḥ praviśya upādhyāyinīm abhyavādayat
te cāsyai kuṇḍale prāyacchat 
164 sā cainaṃ pratyuvāca
uttaṅka deśe kāle 'bhyāgataḥ
svāgataṃ te vatsa
manāg asi mayā na śaptaḥ
śreyas tavopasthitam
siddhim āpnuhīti 
165 athottaṅka upādhyāyam abhyavādayat
tam upādhyāyaḥ pratyuvāca
vatsottaṅka svāgataṃ te
kiṃ ciraṃ kṛtam iti 
166 tam uttaṅka upādhyāyaṃ pratyuvāca
bhos takṣakeṇa nāgarājena vighnaḥ kṛto 'smin karmaṇi
tenāsmi nāgalokaṃ nītaḥ 
167 tatra ca mayā dṛṣṭe striyau tantre 'dhiropya paṭaṃ vayantyau
tasmiṃś ca tantre kṛṣṇāḥ sitāś ca tantavaḥ
kiṃ tat 
168 tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram
ṣaṭ cainaṃ kumārāḥ parivartayanti
tad api kim 
169 puruṣaś cāpi mayā dṛṣṭaḥ
sa punaḥ kaḥ 
170 aśvaś cātipramāṇayuktaḥ
sa cāpi kaḥ 
171 pathi gacchatā mayā ṛṣabho dṛṣṭaḥ
taṃ ca puruṣo 'dhirūḍhaḥ
tenāsmi sopacāram uktaḥ
uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya
upādhyāyenāpi te bhakṣitam iti
tatas tadvacanān mayā tadṛṣabhasya purīṣam upayuktam
tad icchāmi bhavatopadiṣṭaṃ kiṃ tad iti 
172 tenaivam ukta upādhyāyaḥ pratyuvāca
ye te striyau dhātā vidhātā ca
ye ca te kṛṣṇāḥ sitāś ca tantavas te rātryahanī 
173 yad api tac cakraṃ dvādaśāraṃ ṣaṭ kumārāḥ parivartayanti te ṛtavaḥ ṣaṭ saṃvatsaraś cakram
yaḥ puruṣaḥ sa parjanyaḥ
yo 'śvaḥ so 'gniḥ 
174 ya ṛṣabhas tvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ
yaś cainam adhirūḍhaḥ sa indraḥ
yad api te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tad amṛtam 
175 tena khalv asi na vyāpannas tasmin nāgabhavane
sa cāpi mama sakhā indraḥ 
176 tadanugrahāt kuṇḍale gṛhītvā punar abhyāgato 'si
tat saumya gamyatām
anujāne bhavantam
śreyo 'vāpsyasīti 
177 sa upādhyāyenānujñāta uttaṅkaḥ kruddhas takṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe 
178 sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ
samāgacchata rājānam uttaṅko janamejayam 
179 purā takṣaśilātas taṃ nivṛttam aparājitam
samyag vijayinaṃ dṛṣṭvā samantān mantribhir vṛtam 
180 tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ
uvācainaṃ vacaḥ kāle śabdasaṃpannayā girā 
181 anyasmin karaṇīye tvaṃ kārye pārthivasattama
bālyād ivānyad eva tvaṃ kuruṣe nṛpasattama 
182 evam uktas tu vipreṇa sa rājā pratyuvāca ha
janamejayaḥ prasannātmā samyak saṃpūjya taṃ munim 
183 āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi
prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣur asmy adya vacas tvadīyam 
184 sa evam uktas tu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ
uvāca rājānam adīnasattvaṃ; svam eva kāryaṃ nṛpateś ca yat tat 
185 takṣakeṇa narendrendra yena te hiṃsitaḥ pitā
tasmai pratikuruṣva tvaṃ pannagāya durātmane 
186 kāryakālaṃ ca manye 'haṃ vidhidṛṣṭasya karmaṇaḥ
tad gacchāpacitiṃ rājan pitus tasya mahātmanaḥ 
187 tena hy anaparādhī sa daṣṭo duṣṭāntarātmanā
pañcatvam agamad rājā vajrāhata iva drumaḥ 
188 baladarpasamutsiktas takṣakaḥ pannagādhamaḥ
akāryaṃ kṛtavān pāpo yo 'daśat pitaraṃ tava 
189 rājarṣivaṃśagoptāram amarapratimaṃ nṛpam
jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt 
190 dagdhum arhasi taṃ pāpaṃ jvalite havyavāhane
sarpasatre mahārāja tvayi tad dhi vidhīyate 
191 evaṃ pituś cāpacitiṃ gatavāṃs tvaṃ bhaviṣyasi
mama priyaṃ ca sumahat kṛtaṃ rājan bhaviṣyati 
192 karmaṇaḥ pṛthivīpāla mama yena durātmanā
vighnaḥ kṛto mahārāja gurvarthaṃ carato 'nagha 
193 etac chrutvā tu nṛpatis takṣakasya cukopa ha
uttaṅkavākyahaviṣā dīpto 'gnir haviṣā yathā 
194 apṛcchac ca tadā rājā mantriṇaḥ svān suduḥkhitaḥ
uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati 
195 tadaiva hi sa rājendro duḥkhaśokāpluto 'bhavat
yadaiva pitaraṃ vṛttam uttaṅkād aśṛṇot tadā